Declension table of ?krauṣṭrāyaṇaka

Deva

NeuterSingularDualPlural
Nominativekrauṣṭrāyaṇakam krauṣṭrāyaṇake krauṣṭrāyaṇakāni
Vocativekrauṣṭrāyaṇaka krauṣṭrāyaṇake krauṣṭrāyaṇakāni
Accusativekrauṣṭrāyaṇakam krauṣṭrāyaṇake krauṣṭrāyaṇakāni
Instrumentalkrauṣṭrāyaṇakena krauṣṭrāyaṇakābhyām krauṣṭrāyaṇakaiḥ
Dativekrauṣṭrāyaṇakāya krauṣṭrāyaṇakābhyām krauṣṭrāyaṇakebhyaḥ
Ablativekrauṣṭrāyaṇakāt krauṣṭrāyaṇakābhyām krauṣṭrāyaṇakebhyaḥ
Genitivekrauṣṭrāyaṇakasya krauṣṭrāyaṇakayoḥ krauṣṭrāyaṇakānām
Locativekrauṣṭrāyaṇake krauṣṭrāyaṇakayoḥ krauṣṭrāyaṇakeṣu

Compound krauṣṭrāyaṇaka -

Adverb -krauṣṭrāyaṇakam -krauṣṭrāyaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria