Declension table of ?krauṣṭrāyaṇaka

Deva

MasculineSingularDualPlural
Nominativekrauṣṭrāyaṇakaḥ krauṣṭrāyaṇakau krauṣṭrāyaṇakāḥ
Vocativekrauṣṭrāyaṇaka krauṣṭrāyaṇakau krauṣṭrāyaṇakāḥ
Accusativekrauṣṭrāyaṇakam krauṣṭrāyaṇakau krauṣṭrāyaṇakān
Instrumentalkrauṣṭrāyaṇakena krauṣṭrāyaṇakābhyām krauṣṭrāyaṇakaiḥ krauṣṭrāyaṇakebhiḥ
Dativekrauṣṭrāyaṇakāya krauṣṭrāyaṇakābhyām krauṣṭrāyaṇakebhyaḥ
Ablativekrauṣṭrāyaṇakāt krauṣṭrāyaṇakābhyām krauṣṭrāyaṇakebhyaḥ
Genitivekrauṣṭrāyaṇakasya krauṣṭrāyaṇakayoḥ krauṣṭrāyaṇakānām
Locativekrauṣṭrāyaṇake krauṣṭrāyaṇakayoḥ krauṣṭrāyaṇakeṣu

Compound krauṣṭrāyaṇaka -

Adverb -krauṣṭrāyaṇakam -krauṣṭrāyaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria