Declension table of ?kratvaṅga

Deva

NeuterSingularDualPlural
Nominativekratvaṅgam kratvaṅge kratvaṅgāni
Vocativekratvaṅga kratvaṅge kratvaṅgāni
Accusativekratvaṅgam kratvaṅge kratvaṅgāni
Instrumentalkratvaṅgena kratvaṅgābhyām kratvaṅgaiḥ
Dativekratvaṅgāya kratvaṅgābhyām kratvaṅgebhyaḥ
Ablativekratvaṅgāt kratvaṅgābhyām kratvaṅgebhyaḥ
Genitivekratvaṅgasya kratvaṅgayoḥ kratvaṅgānām
Locativekratvaṅge kratvaṅgayoḥ kratvaṅgeṣu

Compound kratvaṅga -

Adverb -kratvaṅgam -kratvaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria