Declension table of ?kratvāmagha

Deva

NeuterSingularDualPlural
Nominativekratvāmagham kratvāmaghe kratvāmaghāni
Vocativekratvāmagha kratvāmaghe kratvāmaghāni
Accusativekratvāmagham kratvāmaghe kratvāmaghāni
Instrumentalkratvāmaghena kratvāmaghābhyām kratvāmaghaiḥ
Dativekratvāmaghāya kratvāmaghābhyām kratvāmaghebhyaḥ
Ablativekratvāmaghāt kratvāmaghābhyām kratvāmaghebhyaḥ
Genitivekratvāmaghasya kratvāmaghayoḥ kratvāmaghānām
Locativekratvāmaghe kratvāmaghayoḥ kratvāmagheṣu

Compound kratvāmagha -

Adverb -kratvāmagham -kratvāmaghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria