Declension table of ?kratuśeṣa

Deva

MasculineSingularDualPlural
Nominativekratuśeṣaḥ kratuśeṣau kratuśeṣāḥ
Vocativekratuśeṣa kratuśeṣau kratuśeṣāḥ
Accusativekratuśeṣam kratuśeṣau kratuśeṣān
Instrumentalkratuśeṣeṇa kratuśeṣābhyām kratuśeṣaiḥ kratuśeṣebhiḥ
Dativekratuśeṣāya kratuśeṣābhyām kratuśeṣebhyaḥ
Ablativekratuśeṣāt kratuśeṣābhyām kratuśeṣebhyaḥ
Genitivekratuśeṣasya kratuśeṣayoḥ kratuśeṣāṇām
Locativekratuśeṣe kratuśeṣayoḥ kratuśeṣeṣu

Compound kratuśeṣa -

Adverb -kratuśeṣam -kratuśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria