Declension table of ?kratuvikrāyaka

Deva

MasculineSingularDualPlural
Nominativekratuvikrāyakaḥ kratuvikrāyakau kratuvikrāyakāḥ
Vocativekratuvikrāyaka kratuvikrāyakau kratuvikrāyakāḥ
Accusativekratuvikrāyakam kratuvikrāyakau kratuvikrāyakān
Instrumentalkratuvikrāyakeṇa kratuvikrāyakābhyām kratuvikrāyakaiḥ kratuvikrāyakebhiḥ
Dativekratuvikrāyakāya kratuvikrāyakābhyām kratuvikrāyakebhyaḥ
Ablativekratuvikrāyakāt kratuvikrāyakābhyām kratuvikrāyakebhyaḥ
Genitivekratuvikrāyakasya kratuvikrāyakayoḥ kratuvikrāyakāṇām
Locativekratuvikrāyake kratuvikrāyakayoḥ kratuvikrāyakeṣu

Compound kratuvikrāyaka -

Adverb -kratuvikrāyakam -kratuvikrāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria