Declension table of ?kratūdakṣau

Deva

MasculineSingularDualPlural
Nominativekratūdakṣauḥ kratūdakṣāvau kratūdakṣāvaḥ
Vocativekratūdakṣauḥ kratūdakṣāvau kratūdakṣāvaḥ
Accusativekratūdakṣāvam kratūdakṣāvau kratūdakṣāvaḥ
Instrumentalkratūdakṣāvā kratūdakṣaubhyām kratūdakṣaubhiḥ
Dativekratūdakṣāve kratūdakṣaubhyām kratūdakṣaubhyaḥ
Ablativekratūdakṣāvaḥ kratūdakṣaubhyām kratūdakṣaubhyaḥ
Genitivekratūdakṣāvaḥ kratūdakṣāvoḥ kratūdakṣāvām
Locativekratūdakṣāvi kratūdakṣāvoḥ kratūdakṣauṣu

Adverb -kratūdakṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria