Declension table of ?kratusaṅgrahapariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativekratusaṅgrahapariśiṣṭam kratusaṅgrahapariśiṣṭe kratusaṅgrahapariśiṣṭāni
Vocativekratusaṅgrahapariśiṣṭa kratusaṅgrahapariśiṣṭe kratusaṅgrahapariśiṣṭāni
Accusativekratusaṅgrahapariśiṣṭam kratusaṅgrahapariśiṣṭe kratusaṅgrahapariśiṣṭāni
Instrumentalkratusaṅgrahapariśiṣṭena kratusaṅgrahapariśiṣṭābhyām kratusaṅgrahapariśiṣṭaiḥ
Dativekratusaṅgrahapariśiṣṭāya kratusaṅgrahapariśiṣṭābhyām kratusaṅgrahapariśiṣṭebhyaḥ
Ablativekratusaṅgrahapariśiṣṭāt kratusaṅgrahapariśiṣṭābhyām kratusaṅgrahapariśiṣṭebhyaḥ
Genitivekratusaṅgrahapariśiṣṭasya kratusaṅgrahapariśiṣṭayoḥ kratusaṅgrahapariśiṣṭānām
Locativekratusaṅgrahapariśiṣṭe kratusaṅgrahapariśiṣṭayoḥ kratusaṅgrahapariśiṣṭeṣu

Compound kratusaṅgrahapariśiṣṭa -

Adverb -kratusaṅgrahapariśiṣṭam -kratusaṅgrahapariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria