Declension table of ?kratusaṅgraha

Deva

MasculineSingularDualPlural
Nominativekratusaṅgrahaḥ kratusaṅgrahau kratusaṅgrahāḥ
Vocativekratusaṅgraha kratusaṅgrahau kratusaṅgrahāḥ
Accusativekratusaṅgraham kratusaṅgrahau kratusaṅgrahān
Instrumentalkratusaṅgraheṇa kratusaṅgrahābhyām kratusaṅgrahaiḥ kratusaṅgrahebhiḥ
Dativekratusaṅgrahāya kratusaṅgrahābhyām kratusaṅgrahebhyaḥ
Ablativekratusaṅgrahāt kratusaṅgrahābhyām kratusaṅgrahebhyaḥ
Genitivekratusaṅgrahasya kratusaṅgrahayoḥ kratusaṅgrahāṇām
Locativekratusaṅgrahe kratusaṅgrahayoḥ kratusaṅgraheṣu

Compound kratusaṅgraha -

Adverb -kratusaṅgraham -kratusaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria