Declension table of ?kratupuruṣa

Deva

MasculineSingularDualPlural
Nominativekratupuruṣaḥ kratupuruṣau kratupuruṣāḥ
Vocativekratupuruṣa kratupuruṣau kratupuruṣāḥ
Accusativekratupuruṣam kratupuruṣau kratupuruṣān
Instrumentalkratupuruṣeṇa kratupuruṣābhyām kratupuruṣaiḥ kratupuruṣebhiḥ
Dativekratupuruṣāya kratupuruṣābhyām kratupuruṣebhyaḥ
Ablativekratupuruṣāt kratupuruṣābhyām kratupuruṣebhyaḥ
Genitivekratupuruṣasya kratupuruṣayoḥ kratupuruṣāṇām
Locativekratupuruṣe kratupuruṣayoḥ kratupuruṣeṣu

Compound kratupuruṣa -

Adverb -kratupuruṣam -kratupuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria