Declension table of ?kratuprāvanā

Deva

FeminineSingularDualPlural
Nominativekratuprāvanā kratuprāvane kratuprāvanāḥ
Vocativekratuprāvane kratuprāvane kratuprāvanāḥ
Accusativekratuprāvanām kratuprāvane kratuprāvanāḥ
Instrumentalkratuprāvanayā kratuprāvanābhyām kratuprāvanābhiḥ
Dativekratuprāvanāyai kratuprāvanābhyām kratuprāvanābhyaḥ
Ablativekratuprāvanāyāḥ kratuprāvanābhyām kratuprāvanābhyaḥ
Genitivekratuprāvanāyāḥ kratuprāvanayoḥ kratuprāvanānām
Locativekratuprāvanāyām kratuprāvanayoḥ kratuprāvanāsu

Adverb -kratuprāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria