Declension table of ?kratuprāvan

Deva

NeuterSingularDualPlural
Nominativekratuprāva kratuprāvṇī kratuprāvaṇī kratuprāvāṇi
Vocativekratuprāvan kratuprāva kratuprāvṇī kratuprāvaṇī kratuprāvāṇi
Accusativekratuprāva kratuprāvṇī kratuprāvaṇī kratuprāvāṇi
Instrumentalkratuprāvṇā kratuprāvabhyām kratuprāvabhiḥ
Dativekratuprāvṇe kratuprāvabhyām kratuprāvabhyaḥ
Ablativekratuprāvṇaḥ kratuprāvabhyām kratuprāvabhyaḥ
Genitivekratuprāvṇaḥ kratuprāvṇoḥ kratuprāvṇām
Locativekratuprāvṇi kratuprāvaṇi kratuprāvṇoḥ kratuprāvasu

Compound kratuprāva -

Adverb -kratuprāva -kratuprāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria