Declension table of ?kratuphala

Deva

NeuterSingularDualPlural
Nominativekratuphalam kratuphale kratuphalāni
Vocativekratuphala kratuphale kratuphalāni
Accusativekratuphalam kratuphale kratuphalāni
Instrumentalkratuphalena kratuphalābhyām kratuphalaiḥ
Dativekratuphalāya kratuphalābhyām kratuphalebhyaḥ
Ablativekratuphalāt kratuphalābhyām kratuphalebhyaḥ
Genitivekratuphalasya kratuphalayoḥ kratuphalānām
Locativekratuphale kratuphalayoḥ kratuphaleṣu

Compound kratuphala -

Adverb -kratuphalam -kratuphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria