Declension table of ?kratupati

Deva

MasculineSingularDualPlural
Nominativekratupatiḥ kratupatī kratupatayaḥ
Vocativekratupate kratupatī kratupatayaḥ
Accusativekratupatim kratupatī kratupatīn
Instrumentalkratupatinā kratupatibhyām kratupatibhiḥ
Dativekratupataye kratupatibhyām kratupatibhyaḥ
Ablativekratupateḥ kratupatibhyām kratupatibhyaḥ
Genitivekratupateḥ kratupatyoḥ kratupatīnām
Locativekratupatau kratupatyoḥ kratupatiṣu

Compound kratupati -

Adverb -kratupati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria