Declension table of ?kratumat

Deva

MasculineSingularDualPlural
Nominativekratumān kratumantau kratumantaḥ
Vocativekratuman kratumantau kratumantaḥ
Accusativekratumantam kratumantau kratumataḥ
Instrumentalkratumatā kratumadbhyām kratumadbhiḥ
Dativekratumate kratumadbhyām kratumadbhyaḥ
Ablativekratumataḥ kratumadbhyām kratumadbhyaḥ
Genitivekratumataḥ kratumatoḥ kratumatām
Locativekratumati kratumatoḥ kratumatsu

Compound kratumat -

Adverb -kratumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria