Declension table of ?kratudhvaja

Deva

MasculineSingularDualPlural
Nominativekratudhvajaḥ kratudhvajau kratudhvajāḥ
Vocativekratudhvaja kratudhvajau kratudhvajāḥ
Accusativekratudhvajam kratudhvajau kratudhvajān
Instrumentalkratudhvajena kratudhvajābhyām kratudhvajaiḥ kratudhvajebhiḥ
Dativekratudhvajāya kratudhvajābhyām kratudhvajebhyaḥ
Ablativekratudhvajāt kratudhvajābhyām kratudhvajebhyaḥ
Genitivekratudhvajasya kratudhvajayoḥ kratudhvajānām
Locativekratudhvaje kratudhvajayoḥ kratudhvajeṣu

Compound kratudhvaja -

Adverb -kratudhvajam -kratudhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria