Declension table of ?kratudakṣiṇā

Deva

FeminineSingularDualPlural
Nominativekratudakṣiṇā kratudakṣiṇe kratudakṣiṇāḥ
Vocativekratudakṣiṇe kratudakṣiṇe kratudakṣiṇāḥ
Accusativekratudakṣiṇām kratudakṣiṇe kratudakṣiṇāḥ
Instrumentalkratudakṣiṇayā kratudakṣiṇābhyām kratudakṣiṇābhiḥ
Dativekratudakṣiṇāyai kratudakṣiṇābhyām kratudakṣiṇābhyaḥ
Ablativekratudakṣiṇāyāḥ kratudakṣiṇābhyām kratudakṣiṇābhyaḥ
Genitivekratudakṣiṇāyāḥ kratudakṣiṇayoḥ kratudakṣiṇānām
Locativekratudakṣiṇāyām kratudakṣiṇayoḥ kratudakṣiṇāsu

Adverb -kratudakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria