Declension table of ?kratubhuj

Deva

MasculineSingularDualPlural
Nominativekratubhuk kratubhujau kratubhujaḥ
Vocativekratubhuk kratubhujau kratubhujaḥ
Accusativekratubhujam kratubhujau kratubhujaḥ
Instrumentalkratubhujā kratubhugbhyām kratubhugbhiḥ
Dativekratubhuje kratubhugbhyām kratubhugbhyaḥ
Ablativekratubhujaḥ kratubhugbhyām kratubhugbhyaḥ
Genitivekratubhujaḥ kratubhujoḥ kratubhujām
Locativekratubhuji kratubhujoḥ kratubhukṣu

Compound kratubhuk -

Adverb -kratubhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria