Declension table of ?krandya

Deva

NeuterSingularDualPlural
Nominativekrandyam krandye krandyāni
Vocativekrandya krandye krandyāni
Accusativekrandyam krandye krandyāni
Instrumentalkrandyena krandyābhyām krandyaiḥ
Dativekrandyāya krandyābhyām krandyebhyaḥ
Ablativekrandyāt krandyābhyām krandyebhyaḥ
Genitivekrandyasya krandyayoḥ krandyānām
Locativekrandye krandyayoḥ krandyeṣu

Compound krandya -

Adverb -krandyam -krandyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria