Declension table of ?kranditṛ

Deva

NeuterSingularDualPlural
Nominativekranditṛ kranditṛṇī kranditṝṇi
Vocativekranditṛ kranditṛṇī kranditṝṇi
Accusativekranditṛ kranditṛṇī kranditṝṇi
Instrumentalkranditṛṇā kranditṛbhyām kranditṛbhiḥ
Dativekranditṛṇe kranditṛbhyām kranditṛbhyaḥ
Ablativekranditṛṇaḥ kranditṛbhyām kranditṛbhyaḥ
Genitivekranditṛṇaḥ kranditṛṇoḥ kranditṝṇām
Locativekranditṛṇi kranditṛṇoḥ kranditṛṣu

Compound kranditṛ -

Adverb -kranditṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria