Declension table of ?krandanadhvani

Deva

MasculineSingularDualPlural
Nominativekrandanadhvaniḥ krandanadhvanī krandanadhvanayaḥ
Vocativekrandanadhvane krandanadhvanī krandanadhvanayaḥ
Accusativekrandanadhvanim krandanadhvanī krandanadhvanīn
Instrumentalkrandanadhvaninā krandanadhvanibhyām krandanadhvanibhiḥ
Dativekrandanadhvanaye krandanadhvanibhyām krandanadhvanibhyaḥ
Ablativekrandanadhvaneḥ krandanadhvanibhyām krandanadhvanibhyaḥ
Genitivekrandanadhvaneḥ krandanadhvanyoḥ krandanadhvanīnām
Locativekrandanadhvanau krandanadhvanyoḥ krandanadhvaniṣu

Compound krandanadhvani -

Adverb -krandanadhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria