Declension table of ?krandadiṣṭi

Deva

MasculineSingularDualPlural
Nominativekrandadiṣṭiḥ krandadiṣṭī krandadiṣṭayaḥ
Vocativekrandadiṣṭe krandadiṣṭī krandadiṣṭayaḥ
Accusativekrandadiṣṭim krandadiṣṭī krandadiṣṭīn
Instrumentalkrandadiṣṭinā krandadiṣṭibhyām krandadiṣṭibhiḥ
Dativekrandadiṣṭaye krandadiṣṭibhyām krandadiṣṭibhyaḥ
Ablativekrandadiṣṭeḥ krandadiṣṭibhyām krandadiṣṭibhyaḥ
Genitivekrandadiṣṭeḥ krandadiṣṭyoḥ krandadiṣṭīnām
Locativekrandadiṣṭau krandadiṣṭyoḥ krandadiṣṭiṣu

Compound krandadiṣṭi -

Adverb -krandadiṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria