Declension table of ?kramokta

Deva

NeuterSingularDualPlural
Nominativekramoktam kramokte kramoktāni
Vocativekramokta kramokte kramoktāni
Accusativekramoktam kramokte kramoktāni
Instrumentalkramoktena kramoktābhyām kramoktaiḥ
Dativekramoktāya kramoktābhyām kramoktebhyaḥ
Ablativekramoktāt kramoktābhyām kramoktebhyaḥ
Genitivekramoktasya kramoktayoḥ kramoktānām
Locativekramokte kramoktayoḥ kramokteṣu

Compound kramokta -

Adverb -kramoktam -kramoktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria