Declension table of ?kramavyatyaya

Deva

MasculineSingularDualPlural
Nominativekramavyatyayaḥ kramavyatyayau kramavyatyayāḥ
Vocativekramavyatyaya kramavyatyayau kramavyatyayāḥ
Accusativekramavyatyayam kramavyatyayau kramavyatyayān
Instrumentalkramavyatyayena kramavyatyayābhyām kramavyatyayaiḥ kramavyatyayebhiḥ
Dativekramavyatyayāya kramavyatyayābhyām kramavyatyayebhyaḥ
Ablativekramavyatyayāt kramavyatyayābhyām kramavyatyayebhyaḥ
Genitivekramavyatyayasya kramavyatyayayoḥ kramavyatyayānām
Locativekramavyatyaye kramavyatyayayoḥ kramavyatyayeṣu

Compound kramavyatyaya -

Adverb -kramavyatyayam -kramavyatyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria