Declension table of ?kramavṛddhi

Deva

FeminineSingularDualPlural
Nominativekramavṛddhiḥ kramavṛddhī kramavṛddhayaḥ
Vocativekramavṛddhe kramavṛddhī kramavṛddhayaḥ
Accusativekramavṛddhim kramavṛddhī kramavṛddhīḥ
Instrumentalkramavṛddhyā kramavṛddhibhyām kramavṛddhibhiḥ
Dativekramavṛddhyai kramavṛddhaye kramavṛddhibhyām kramavṛddhibhyaḥ
Ablativekramavṛddhyāḥ kramavṛddheḥ kramavṛddhibhyām kramavṛddhibhyaḥ
Genitivekramavṛddhyāḥ kramavṛddheḥ kramavṛddhyoḥ kramavṛddhīnām
Locativekramavṛddhyām kramavṛddhau kramavṛddhyoḥ kramavṛddhiṣu

Compound kramavṛddhi -

Adverb -kramavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria