Declension table of ?kramasaṃhitā

Deva

FeminineSingularDualPlural
Nominativekramasaṃhitā kramasaṃhite kramasaṃhitāḥ
Vocativekramasaṃhite kramasaṃhite kramasaṃhitāḥ
Accusativekramasaṃhitām kramasaṃhite kramasaṃhitāḥ
Instrumentalkramasaṃhitayā kramasaṃhitābhyām kramasaṃhitābhiḥ
Dativekramasaṃhitāyai kramasaṃhitābhyām kramasaṃhitābhyaḥ
Ablativekramasaṃhitāyāḥ kramasaṃhitābhyām kramasaṃhitābhyaḥ
Genitivekramasaṃhitāyāḥ kramasaṃhitayoḥ kramasaṃhitānām
Locativekramasaṃhitāyām kramasaṃhitayoḥ kramasaṃhitāsu

Adverb -kramasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria