Declension table of ?kramasaṅgraha

Deva

MasculineSingularDualPlural
Nominativekramasaṅgrahaḥ kramasaṅgrahau kramasaṅgrahāḥ
Vocativekramasaṅgraha kramasaṅgrahau kramasaṅgrahāḥ
Accusativekramasaṅgraham kramasaṅgrahau kramasaṅgrahān
Instrumentalkramasaṅgraheṇa kramasaṅgrahābhyām kramasaṅgrahaiḥ kramasaṅgrahebhiḥ
Dativekramasaṅgrahāya kramasaṅgrahābhyām kramasaṅgrahebhyaḥ
Ablativekramasaṅgrahāt kramasaṅgrahābhyām kramasaṅgrahebhyaḥ
Genitivekramasaṅgrahasya kramasaṅgrahayoḥ kramasaṅgrahāṇām
Locativekramasaṅgrahe kramasaṅgrahayoḥ kramasaṅgraheṣu

Compound kramasaṅgraha -

Adverb -kramasaṅgraham -kramasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria