Declension table of ?kramasandarbhaprabhāsa

Deva

MasculineSingularDualPlural
Nominativekramasandarbhaprabhāsaḥ kramasandarbhaprabhāsau kramasandarbhaprabhāsāḥ
Vocativekramasandarbhaprabhāsa kramasandarbhaprabhāsau kramasandarbhaprabhāsāḥ
Accusativekramasandarbhaprabhāsam kramasandarbhaprabhāsau kramasandarbhaprabhāsān
Instrumentalkramasandarbhaprabhāsena kramasandarbhaprabhāsābhyām kramasandarbhaprabhāsaiḥ kramasandarbhaprabhāsebhiḥ
Dativekramasandarbhaprabhāsāya kramasandarbhaprabhāsābhyām kramasandarbhaprabhāsebhyaḥ
Ablativekramasandarbhaprabhāsāt kramasandarbhaprabhāsābhyām kramasandarbhaprabhāsebhyaḥ
Genitivekramasandarbhaprabhāsasya kramasandarbhaprabhāsayoḥ kramasandarbhaprabhāsānām
Locativekramasandarbhaprabhāse kramasandarbhaprabhāsayoḥ kramasandarbhaprabhāseṣu

Compound kramasandarbhaprabhāsa -

Adverb -kramasandarbhaprabhāsam -kramasandarbhaprabhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria