Declension table of ?kramaprāpta

Deva

NeuterSingularDualPlural
Nominativekramaprāptam kramaprāpte kramaprāptāni
Vocativekramaprāpta kramaprāpte kramaprāptāni
Accusativekramaprāptam kramaprāpte kramaprāptāni
Instrumentalkramaprāptena kramaprāptābhyām kramaprāptaiḥ
Dativekramaprāptāya kramaprāptābhyām kramaprāptebhyaḥ
Ablativekramaprāptāt kramaprāptābhyām kramaprāptebhyaḥ
Genitivekramaprāptasya kramaprāptayoḥ kramaprāptānām
Locativekramaprāpte kramaprāptayoḥ kramaprāpteṣu

Compound kramaprāpta -

Adverb -kramaprāptam -kramaprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria