Declension table of ?kramamāṇa

Deva

NeuterSingularDualPlural
Nominativekramamāṇam kramamāṇe kramamāṇāni
Vocativekramamāṇa kramamāṇe kramamāṇāni
Accusativekramamāṇam kramamāṇe kramamāṇāni
Instrumentalkramamāṇena kramamāṇābhyām kramamāṇaiḥ
Dativekramamāṇāya kramamāṇābhyām kramamāṇebhyaḥ
Ablativekramamāṇāt kramamāṇābhyām kramamāṇebhyaḥ
Genitivekramamāṇasya kramamāṇayoḥ kramamāṇānām
Locativekramamāṇe kramamāṇayoḥ kramamāṇeṣu

Compound kramamāṇa -

Adverb -kramamāṇam -kramamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria