Declension table of ?kramaghana

Deva

MasculineSingularDualPlural
Nominativekramaghanaḥ kramaghanau kramaghanāḥ
Vocativekramaghana kramaghanau kramaghanāḥ
Accusativekramaghanam kramaghanau kramaghanān
Instrumentalkramaghanena kramaghanābhyām kramaghanaiḥ kramaghanebhiḥ
Dativekramaghanāya kramaghanābhyām kramaghanebhyaḥ
Ablativekramaghanāt kramaghanābhyām kramaghanebhyaḥ
Genitivekramaghanasya kramaghanayoḥ kramaghanānām
Locativekramaghane kramaghanayoḥ kramaghaneṣu

Compound kramaghana -

Adverb -kramaghanam -kramaghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria