Declension table of ?kramagatā

Deva

FeminineSingularDualPlural
Nominativekramagatā kramagate kramagatāḥ
Vocativekramagate kramagate kramagatāḥ
Accusativekramagatām kramagate kramagatāḥ
Instrumentalkramagatayā kramagatābhyām kramagatābhiḥ
Dativekramagatāyai kramagatābhyām kramagatābhyaḥ
Ablativekramagatāyāḥ kramagatābhyām kramagatābhyaḥ
Genitivekramagatāyāḥ kramagatayoḥ kramagatānām
Locativekramagatāyām kramagatayoḥ kramagatāsu

Adverb -kramagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria