Declension table of ?kramagata

Deva

NeuterSingularDualPlural
Nominativekramagatam kramagate kramagatāni
Vocativekramagata kramagate kramagatāni
Accusativekramagatam kramagate kramagatāni
Instrumentalkramagatena kramagatābhyām kramagataiḥ
Dativekramagatāya kramagatābhyām kramagatebhyaḥ
Ablativekramagatāt kramagatābhyām kramagatebhyaḥ
Genitivekramagatasya kramagatayoḥ kramagatānām
Locativekramagate kramagatayoḥ kramagateṣu

Compound kramagata -

Adverb -kramagatam -kramagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria