Declension table of ?kramabhaṅga

Deva

MasculineSingularDualPlural
Nominativekramabhaṅgaḥ kramabhaṅgau kramabhaṅgāḥ
Vocativekramabhaṅga kramabhaṅgau kramabhaṅgāḥ
Accusativekramabhaṅgam kramabhaṅgau kramabhaṅgān
Instrumentalkramabhaṅgeṇa kramabhaṅgābhyām kramabhaṅgaiḥ kramabhaṅgebhiḥ
Dativekramabhaṅgāya kramabhaṅgābhyām kramabhaṅgebhyaḥ
Ablativekramabhaṅgāt kramabhaṅgābhyām kramabhaṅgebhyaḥ
Genitivekramabhaṅgasya kramabhaṅgayoḥ kramabhaṅgāṇām
Locativekramabhaṅge kramabhaṅgayoḥ kramabhaṅgeṣu

Compound kramabhaṅga -

Adverb -kramabhaṅgam -kramabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria