Declension table of ?kramabhāvin

Deva

MasculineSingularDualPlural
Nominativekramabhāvī kramabhāviṇau kramabhāviṇaḥ
Vocativekramabhāvin kramabhāviṇau kramabhāviṇaḥ
Accusativekramabhāviṇam kramabhāviṇau kramabhāviṇaḥ
Instrumentalkramabhāviṇā kramabhāvibhyām kramabhāvibhiḥ
Dativekramabhāviṇe kramabhāvibhyām kramabhāvibhyaḥ
Ablativekramabhāviṇaḥ kramabhāvibhyām kramabhāvibhyaḥ
Genitivekramabhāviṇaḥ kramabhāviṇoḥ kramabhāviṇām
Locativekramabhāviṇi kramabhāviṇoḥ kramabhāviṣu

Compound kramabhāvi -

Adverb -kramabhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria