Declension table of ?kramāyāta

Deva

NeuterSingularDualPlural
Nominativekramāyātam kramāyāte kramāyātāni
Vocativekramāyāta kramāyāte kramāyātāni
Accusativekramāyātam kramāyāte kramāyātāni
Instrumentalkramāyātena kramāyātābhyām kramāyātaiḥ
Dativekramāyātāya kramāyātābhyām kramāyātebhyaḥ
Ablativekramāyātāt kramāyātābhyām kramāyātebhyaḥ
Genitivekramāyātasya kramāyātayoḥ kramāyātānām
Locativekramāyāte kramāyātayoḥ kramāyāteṣu

Compound kramāyāta -

Adverb -kramāyātam -kramāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria