Declension table of ?kramāyāta

Deva

MasculineSingularDualPlural
Nominativekramāyātaḥ kramāyātau kramāyātāḥ
Vocativekramāyāta kramāyātau kramāyātāḥ
Accusativekramāyātam kramāyātau kramāyātān
Instrumentalkramāyātena kramāyātābhyām kramāyātaiḥ kramāyātebhiḥ
Dativekramāyātāya kramāyātābhyām kramāyātebhyaḥ
Ablativekramāyātāt kramāyātābhyām kramāyātebhyaḥ
Genitivekramāyātasya kramāyātayoḥ kramāyātānām
Locativekramāyāte kramāyātayoḥ kramāyāteṣu

Compound kramāyāta -

Adverb -kramāyātam -kramāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria