Declension table of ?kramānvaya

Deva

MasculineSingularDualPlural
Nominativekramānvayaḥ kramānvayau kramānvayāḥ
Vocativekramānvaya kramānvayau kramānvayāḥ
Accusativekramānvayam kramānvayau kramānvayān
Instrumentalkramānvayena kramānvayābhyām kramānvayaiḥ kramānvayebhiḥ
Dativekramānvayāya kramānvayābhyām kramānvayebhyaḥ
Ablativekramānvayāt kramānvayābhyām kramānvayebhyaḥ
Genitivekramānvayasya kramānvayayoḥ kramānvayānām
Locativekramānvaye kramānvayayoḥ kramānvayeṣu

Compound kramānvaya -

Adverb -kramānvayam -kramānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria