Declension table of ?kramākrānta

Deva

NeuterSingularDualPlural
Nominativekramākrāntam kramākrānte kramākrāntāni
Vocativekramākrānta kramākrānte kramākrāntāni
Accusativekramākrāntam kramākrānte kramākrāntāni
Instrumentalkramākrāntena kramākrāntābhyām kramākrāntaiḥ
Dativekramākrāntāya kramākrāntābhyām kramākrāntebhyaḥ
Ablativekramākrāntāt kramākrāntābhyām kramākrāntebhyaḥ
Genitivekramākrāntasya kramākrāntayoḥ kramākrāntānām
Locativekramākrānte kramākrāntayoḥ kramākrānteṣu

Compound kramākrānta -

Adverb -kramākrāntam -kramākrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria