Declension table of ?kramāgatā

Deva

FeminineSingularDualPlural
Nominativekramāgatā kramāgate kramāgatāḥ
Vocativekramāgate kramāgate kramāgatāḥ
Accusativekramāgatām kramāgate kramāgatāḥ
Instrumentalkramāgatayā kramāgatābhyām kramāgatābhiḥ
Dativekramāgatāyai kramāgatābhyām kramāgatābhyaḥ
Ablativekramāgatāyāḥ kramāgatābhyām kramāgatābhyaḥ
Genitivekramāgatāyāḥ kramāgatayoḥ kramāgatānām
Locativekramāgatāyām kramāgatayoḥ kramāgatāsu

Adverb -kramāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria