Declension table of ?kramāgata

Deva

MasculineSingularDualPlural
Nominativekramāgataḥ kramāgatau kramāgatāḥ
Vocativekramāgata kramāgatau kramāgatāḥ
Accusativekramāgatam kramāgatau kramāgatān
Instrumentalkramāgatena kramāgatābhyām kramāgataiḥ kramāgatebhiḥ
Dativekramāgatāya kramāgatābhyām kramāgatebhyaḥ
Ablativekramāgatāt kramāgatābhyām kramāgatebhyaḥ
Genitivekramāgatasya kramāgatayoḥ kramāgatānām
Locativekramāgate kramāgatayoḥ kramāgateṣu

Compound kramāgata -

Adverb -kramāgatam -kramāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria