Declension table of ?kramāditya

Deva

MasculineSingularDualPlural
Nominativekramādityaḥ kramādityau kramādityāḥ
Vocativekramāditya kramādityau kramādityāḥ
Accusativekramādityam kramādityau kramādityān
Instrumentalkramādityena kramādityābhyām kramādityaiḥ kramādityebhiḥ
Dativekramādityāya kramādityābhyām kramādityebhyaḥ
Ablativekramādityāt kramādityābhyām kramādityebhyaḥ
Genitivekramādityasya kramādityayoḥ kramādityānām
Locativekramāditye kramādityayoḥ kramādityeṣu

Compound kramāditya -

Adverb -kramādityam -kramādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria