Declension table of ?kramādhyayana

Deva

NeuterSingularDualPlural
Nominativekramādhyayanam kramādhyayane kramādhyayanāni
Vocativekramādhyayana kramādhyayane kramādhyayanāni
Accusativekramādhyayanam kramādhyayane kramādhyayanāni
Instrumentalkramādhyayanena kramādhyayanābhyām kramādhyayanaiḥ
Dativekramādhyayanāya kramādhyayanābhyām kramādhyayanebhyaḥ
Ablativekramādhyayanāt kramādhyayanābhyām kramādhyayanebhyaḥ
Genitivekramādhyayanasya kramādhyayanayoḥ kramādhyayanānām
Locativekramādhyayane kramādhyayanayoḥ kramādhyayaneṣu

Compound kramādhyayana -

Adverb -kramādhyayanam -kramādhyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria