Declension table of ?kramādhyāyin

Deva

MasculineSingularDualPlural
Nominativekramādhyāyī kramādhyāyinau kramādhyāyinaḥ
Vocativekramādhyāyin kramādhyāyinau kramādhyāyinaḥ
Accusativekramādhyāyinam kramādhyāyinau kramādhyāyinaḥ
Instrumentalkramādhyāyinā kramādhyāyibhyām kramādhyāyibhiḥ
Dativekramādhyāyine kramādhyāyibhyām kramādhyāyibhyaḥ
Ablativekramādhyāyinaḥ kramādhyāyibhyām kramādhyāyibhyaḥ
Genitivekramādhyāyinaḥ kramādhyāyinoḥ kramādhyāyinām
Locativekramādhyāyini kramādhyāyinoḥ kramādhyāyiṣu

Compound kramādhyāyi -

Adverb -kramādhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria