Declension table of ?kramaṇeṣṭakā

Deva

FeminineSingularDualPlural
Nominativekramaṇeṣṭakā kramaṇeṣṭake kramaṇeṣṭakāḥ
Vocativekramaṇeṣṭake kramaṇeṣṭake kramaṇeṣṭakāḥ
Accusativekramaṇeṣṭakām kramaṇeṣṭake kramaṇeṣṭakāḥ
Instrumentalkramaṇeṣṭakayā kramaṇeṣṭakābhyām kramaṇeṣṭakābhiḥ
Dativekramaṇeṣṭakāyai kramaṇeṣṭakābhyām kramaṇeṣṭakābhyaḥ
Ablativekramaṇeṣṭakāyāḥ kramaṇeṣṭakābhyām kramaṇeṣṭakābhyaḥ
Genitivekramaṇeṣṭakāyāḥ kramaṇeṣṭakayoḥ kramaṇeṣṭakānām
Locativekramaṇeṣṭakāyām kramaṇeṣṭakayoḥ kramaṇeṣṭakāsu

Adverb -kramaṇeṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria