Declension table of ?krakucchanda

Deva

MasculineSingularDualPlural
Nominativekrakucchandaḥ krakucchandau krakucchandāḥ
Vocativekrakucchanda krakucchandau krakucchandāḥ
Accusativekrakucchandam krakucchandau krakucchandān
Instrumentalkrakucchandena krakucchandābhyām krakucchandaiḥ krakucchandebhiḥ
Dativekrakucchandāya krakucchandābhyām krakucchandebhyaḥ
Ablativekrakucchandāt krakucchandābhyām krakucchandebhyaḥ
Genitivekrakucchandasya krakucchandayoḥ krakucchandānām
Locativekrakucchande krakucchandayoḥ krakucchandeṣu

Compound krakucchanda -

Adverb -krakucchandam -krakucchandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria