Declension table of ?krakacavyavahāra

Deva

MasculineSingularDualPlural
Nominativekrakacavyavahāraḥ krakacavyavahārau krakacavyavahārāḥ
Vocativekrakacavyavahāra krakacavyavahārau krakacavyavahārāḥ
Accusativekrakacavyavahāram krakacavyavahārau krakacavyavahārān
Instrumentalkrakacavyavahāreṇa krakacavyavahārābhyām krakacavyavahāraiḥ krakacavyavahārebhiḥ
Dativekrakacavyavahārāya krakacavyavahārābhyām krakacavyavahārebhyaḥ
Ablativekrakacavyavahārāt krakacavyavahārābhyām krakacavyavahārebhyaḥ
Genitivekrakacavyavahārasya krakacavyavahārayoḥ krakacavyavahārāṇām
Locativekrakacavyavahāre krakacavyavahārayoḥ krakacavyavahāreṣu

Compound krakacavyavahāra -

Adverb -krakacavyavahāram -krakacavyavahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria