Declension table of ?krakacapṛṣṭhī

Deva

FeminineSingularDualPlural
Nominativekrakacapṛṣṭhī krakacapṛṣṭhyau krakacapṛṣṭhyaḥ
Vocativekrakacapṛṣṭhi krakacapṛṣṭhyau krakacapṛṣṭhyaḥ
Accusativekrakacapṛṣṭhīm krakacapṛṣṭhyau krakacapṛṣṭhīḥ
Instrumentalkrakacapṛṣṭhyā krakacapṛṣṭhībhyām krakacapṛṣṭhībhiḥ
Dativekrakacapṛṣṭhyai krakacapṛṣṭhībhyām krakacapṛṣṭhībhyaḥ
Ablativekrakacapṛṣṭhyāḥ krakacapṛṣṭhībhyām krakacapṛṣṭhībhyaḥ
Genitivekrakacapṛṣṭhyāḥ krakacapṛṣṭhyoḥ krakacapṛṣṭhīnām
Locativekrakacapṛṣṭhyām krakacapṛṣṭhyoḥ krakacapṛṣṭhīṣu

Compound krakacapṛṣṭhi - krakacapṛṣṭhī -

Adverb -krakacapṛṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria