Declension table of ?krakṣamāṇa

Deva

NeuterSingularDualPlural
Nominativekrakṣamāṇam krakṣamāṇe krakṣamāṇāni
Vocativekrakṣamāṇa krakṣamāṇe krakṣamāṇāni
Accusativekrakṣamāṇam krakṣamāṇe krakṣamāṇāni
Instrumentalkrakṣamāṇena krakṣamāṇābhyām krakṣamāṇaiḥ
Dativekrakṣamāṇāya krakṣamāṇābhyām krakṣamāṇebhyaḥ
Ablativekrakṣamāṇāt krakṣamāṇābhyām krakṣamāṇebhyaḥ
Genitivekrakṣamāṇasya krakṣamāṇayoḥ krakṣamāṇānām
Locativekrakṣamāṇe krakṣamāṇayoḥ krakṣamāṇeṣu

Compound krakṣamāṇa -

Adverb -krakṣamāṇam -krakṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria