Declension table of ?kradhiṣṭha

Deva

NeuterSingularDualPlural
Nominativekradhiṣṭham kradhiṣṭhe kradhiṣṭhāni
Vocativekradhiṣṭha kradhiṣṭhe kradhiṣṭhāni
Accusativekradhiṣṭham kradhiṣṭhe kradhiṣṭhāni
Instrumentalkradhiṣṭhena kradhiṣṭhābhyām kradhiṣṭhaiḥ
Dativekradhiṣṭhāya kradhiṣṭhābhyām kradhiṣṭhebhyaḥ
Ablativekradhiṣṭhāt kradhiṣṭhābhyām kradhiṣṭhebhyaḥ
Genitivekradhiṣṭhasya kradhiṣṭhayoḥ kradhiṣṭhānām
Locativekradhiṣṭhe kradhiṣṭhayoḥ kradhiṣṭheṣu

Compound kradhiṣṭha -

Adverb -kradhiṣṭham -kradhiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria